[法語] 我在哪裡?

作者: kissung (天堂鴉)   2022-05-21 13:44:42
Vandanā / 禮敬佛陀
Namo tassa bhagavato arahato sammāsambuddhassa.(x3)
禮敬彼世尊、阿羅漢、正等覺者(三遍)
【Anattalakkha a sutta / 無我相經 】
Eva me suta : Eka samaya Bhagavā Bārā asiya viharati Isi-patane m
iga-dāye. Tatra kho Bhagavā pa鎍a-vaggiye bhikkhū āmantesi: “bhikkhavo”t
i. “Bhadante”ti te bhikkhū Bhagavato paccassosu . Bhagavā etadavoca:
如是我聞,一時世尊住在波羅奈城附近仙人墜處的鹿野苑。於其處,當時世尊對五比丘說
:「諸比丘。」那些比丘回應:「尊者。」世尊如此說:
“Rūpa , bhikkhave, anattā. Rūpa鎍a hida , bhikkhave, attā abhavissa, na
yida rūpa ābādhāya sa vatteyya, labbhetha ca rūpe ‘eva me rūpa
hotu, eva me rūpa mā ahosī’ti. Yasmā ca kho, bhikkhave, rūpa anat
tā, tasmā rūpa ābādhāya sa vattati, na ca labbhati rūpe ‘eva me r
ūpa hotu, eva me rūpa mā ahosī’ti.
「諸比丘,色無我!諸比丘,假如此色是我,此色就不會導致病惱,於色亦可得:『願我
的色是這樣,願我的色不是這樣 !』然而,諸比丘,因為色無我,所以色會導致病惱,
於色亦不可得:『願我的色是這樣,願我的色不是這樣 !』
“Vedanā anattā. Vedanā ca hida , bhikkhave, attā abhavissa, nayida ved
anā ābādhāya sa vatteyya, labbhetha ca vedanāya ‘eva me vedanā hotu,
eva me vedanā mā ahosī’ti. Yasmā ca kho, bhikkhave, vedanā anattā, t
asmā vedanā ābādhāya sa vattati, na ca labbhati vedanāya ‘eva me ved
anā hotu, eva me vedanā mā ahosī’ti.
受無我!諸比丘,假如此受是我,此受就不會導致病惱,於受亦可得:『願我的受是這樣
,願我的受不是這樣 !』然而,諸比丘,因為受無我,所以受會導致病惱,於受亦不可
得:『願我的受是這樣,願我的受不是這樣 !』
“Sa嚭ā anattā. Sa嚭ā ca hida , bhikkhave, attā abhavissa, nayida sa嚭
ā ābādhāya sa vatteyya, labbhetha ca sa嚭āya ‘eva me sa嚭ā hotu, eva
me sa嚭ā mā ahosī’ti. Yasmā ca kho, bhikkhave, sa嚭ā anattā, tasmā
sa嚭ā ābādhāya sa vattati, na ca labbhati sa嚭āya ‘eva me sa嚭ā hotu
, eva me sa嚭ā mā ahosī’ti.
想無我!諸比丘,假如此想是我,此想就不會導致病惱,於想亦可得:『願我的想是這樣
,願我的想不是這樣 !』然而,諸比丘,因為想無我,所以想會導致病惱,於想亦不可
得:『願我的想是這樣,願我的想不是這樣 !』
“Sa khārā anattā. Sa khārā ca hida , bhikkhave, attā abhavissa su,
nayida sa khārā ābādhāya sa vatteyyu , labbhetha ca sa khāresu ‘e
va me sa khārā hontu, eva me sa khārā mā ahesun’ti. Yasmā ca kho,
bhikkhave, sa khārā anattā, tasmā sa khārā ābādhāya sa vattanti,
na ca labbhati sa khāresu ‘eva me sa khārā hontu, eva me sa khārā
mā ahesun’ti.
諸行無我!諸比丘,假如此諸行是我,此諸行就不會導致病惱,於諸行亦可得:『願我的
諸行是這樣,願我的諸行不是這樣 !』然而,諸比丘,因為諸行無我,所以諸行會導致
病惱,於諸行亦不可得:『願我的諸行是這樣,願我的諸行不是這樣 !』
“Vi嚭ā a anattā. Vi嚭ā a鎍a hida , bhikkhave, attā abhavissa, nayida
vi嚭ā a ābādhāya sa vatteyya, labbhetha ca vi嚭ā e ‘eva me vi뀠 a hotu, eva me vi嚭ā a mā ahosī’ti. Yasmā ca kho, bhikkhave,
vi嚭ā a anattā, tasmā vi嚭ā a ābādhāya sa vattati, na ca labbhat
i vi嚭ā e ‘eva me vi嚭ā a hotu, eva me vi嚭ā a mā ahosī’ti.
識無我!諸比丘,假如此識是我,此識就不會導致病惱,於識亦可得:『願我的識是這樣
,願我的識不是這樣 !』然而,諸比丘,因為識無我,所以識會導致病惱,於識亦不可
得:『願我的識是這樣,願我的識不是這樣 !』
“Ta ki ma嚭atha, bhikkhave, rūpa nicca vā anicca vā?”ti “Anicc
a , Bhante.” “Ya panānicca dukkha vā ta sukha vā?”ti “Dukkha
, Bhante.” “Ya panānicca dukkha vipari āma-dhamma , kalla nu t
a samanupassitu : ‘eta mama, eso’hamasmi, eso me attā?’”ti “No heta
, Bhante.”
「諸比丘,你們認為如何,色是常還是無常?」「無常,尊者!」「無常的是苦還是樂的
?」「苦的,尊者!」「對於無常、苦、變易之法,是否適合視它為:『這是我的,這是
我,這是我的自我』?」「確實不能,尊者!」
“Vedanā niccā vā aniccā vā?”ti “Aniccā, Bhante.” “Ya panānicca
dukkha vā ta sukha vā?”ti “Dukkha , Bhante.” “Ya panānicca
dukkha vipari āma-dhamma , kalla nu ta samanupassitu : ‘eta mama,
eso’hamasmi, eso me attā?’”ti “No heta , Bhante.”
「受是常還是無常?」「無常,尊者!」「無常的是苦還是樂的?」「苦的,尊者!」「
對於無常、苦、變易之法,是否適合視它為:『這是我的,這是我,這是我的自我』?」
「確實不能,尊者!」
“Sa嚭ā niccā vā aniccā vā?”ti “Aniccā, Bhante.” “Ya panānicca
dukkha vā ta sukha vā?”ti “Dukkha , Bhante.” “Ya panānicca d
ukkha vipari āma-dhamma , kalla nu ta samanupassitu : ‘eta mama,
eso’hamasmi, eso me attā?’”ti “No heta , Bhante.”
「想是常還是無常?」「無常,尊者!」「無常的是苦還是樂的?」「苦的,尊者!」「
對於無常、苦、變易之法,是否適合視它為:『這是我的,這是我,這是我的自我』?」
「確實不能,尊者!」
“Sa khārā niccā vā aniccā vā?”ti “Aniccā, Bhante.” “Ya panānic
ca dukkha vā ta sukha vā?”ti “Dukkha , Bhante.” “Ya panānicc
a dukkha vipari āma-dhamma , kalla nu ta samanupassitu : ‘eta m
ama, eso’hamasmi, eso me attā?’”ti “No heta , Bhante.”
「諸行是常還是無常?」「無常,尊者!」「無常的是苦還是樂的?」「苦的,尊者!」
「對於無常、苦、變易之法,是否適合視它為:『這是我的,這是我,這是我的自我』?
」「確實不能,尊者!」
“Vi嚭ā a nicca vā anicca vā?”ti “Anicca , Bhante.” “Ya panā
nicca dukkha vā ta sukha vā?”ti “Dukkha , Bhante.” “Ya panān
icca dukkha vipari āma-dhamma , kalla nu ta samanupassitu : ‘eta
mama, eso’hamasmi, eso me attā?’”ti “No heta , Bhante.”
「識是常還是無常?」「無常,尊者!」「無常的是苦還是樂?」「苦的,尊者!」「對
於無常、苦、變易之法,是否適合視它為:『這是我的,這是我,這是我的自我』?」「
確實不能,尊者!」
“Tasmātiha, bhikkhave, ya ki鎍i rūpa atītānāgata-paccuppanna ajjha
tta vā bahiddhā vā o ārika vā sukhuma vā hīna vā pa īta v
ā ya dūre santike vā, sabba rūpa ‘neta mama, neso’hamasmi, na me
so attā’ti evameta yathā-bhūta sammappa嚭āya da habba .
因此,諸比丘,無論是過去、未來、現在、內、外、粗、細、劣、勝、遠或近之色,當如
此以正慧如實徹見一切色:『這不是我的,這不是我,這不是我的自我。』
“Yā kāci vedanā atītānāgata-paccuppannā ajjhattā vā bahiddhā vā o
ārikā vā sukhumā vā hīnā vā pa ītā vā yā dūre santike vā, sab
bā vedanā ‘neta mama, neso’hamasmi, na meso attā’ti evameta yathā-b
hūta sammappa嚭āya da habba .
無論是過去、未來、現在、內、外、粗、細、劣、勝、遠或近之受,當如此以正慧如實徹
見一切受:『這不是我的,這不是我,這不是我的自我。』
“Yā kāci sa嚭ā atītānāgata-paccuppannā ajjhattā vā bahiddhā vā o
ārikā vā sukhumā vā hīnā vā pa ītā vā yā dūre santike vā, sabb
ā sa嚭ā ‘neta mama, neso’hamasmi, na meso attā’ti evameta yathā-bh
ūta sammappa嚭āya da habba .
無論是過去、未來、現在、內、外、粗、細、劣、勝、遠或近之想,當如此以正慧如實徹
見一切想:『這不是我的,這不是我,這不是我的自我。』
“Ye keci sa khārā atītānāgata-paccuppannā ajjhattā vā bahiddhā vā
o ārikā vā sukhumā vā hīnā vā pa ītā vā ye dūre santike vā, sab
be sa khārā ‘neta mama, neso’hamasmi, na meso attā’ti evameta yath
ā-bhūta sammappa嚭āya da habba .
無論是過去、未來、現在、內、外、粗、細、劣、勝、遠或近之行,當如此以正慧如實徹
見一切行:『這不是我的,這不是我,這不是我的自我。』
“Ya ki鎍i vi嚭ā a atītānāgata-paccuppanna ajjhatta vā bahiddhā
vā o ārika vā sukhuma vā hīna vā pa īta vā ya dūre santi
ke vā, sabba vi嚭ā a ‘neta mama, neso’hamasmi, na meso attā’ti ev
ameta yathā-bhūta sammappa嚭āya da habba .
無論是過去、未來、現在、內、外、粗、細、劣、勝、遠或近之識,當如此以正慧如實徹
見一切識:『這不是我的,這不是我,這不是我的自我。』
“Eva passa , bhikkhave, sutavā ariya-sāvako rūpasmim’pi nibbindati, ve
danāya’pi nibbindati, sa嚭āya’pi nibbindati, sa khāresu’pi nibbindati,
vi嚭ā asmim’pi nibbindati. Nibbinda virajjati; virāgā vimuccati. Vimutt
asmi vimuttamiti 뀠 a hoti: ‘Khī ā jāti, vusita brahma-cariya ,
kata kara īya , nāpara itthattāyā’ti pajānātī”ti.
諸比丘,如此徹見後,多聞聖弟子厭離色,厭離受,厭離想,厭離諸行,厭離識。因厭離
而離染,因離欲而解脫;因解脫而有解脫智,他了知:『生已盡,梵行已立,應作已作,
再無後有。』」
Idamavoca Bhagavā. Attamanā pa鎍a-vaggiyā bhikkhū Bhagavato bhāsita abh
inandu . Imasmi鎍a pana veyyākara asmi bha嚭amāne pa鎍avaggiyāna bhik
khūna anupādāya āsavehi cittāni vimucci sū’ti.
世尊如此說已,五比丘滿意與歡喜世尊之言。當此解說正被宣說時,五比丘的心透過無執
取而從諸漏解脫。
– SN, Khandhavagga, Khandhasa yutta, 57
Etena sacca-vajjena sotthi te hotu sabbadā.
Etena sacca-vajjena sabba-rogo vinassatu.
Etena sacca-vajjena hotu te jaya-ma gala .
藉著這真實的話語,願你時常得到安樂;
藉著這真實的話語,願一切的疾病消失;
藉著這真實的話語,願你得到勝利吉祥。
Photo by deanna_elisa_day
(此圖皆有創作版權,請勿二次以上創作及未經同意商用,非商用請註明作者)
Follow BUDDHADESIGN on
Facebook http://www.Facebook.com/bduses
Instagram https://www.instagram.com/bduses @bduses
Telegram https://t.me/bduses
#佈達設計 #BUDDHADESIGN #BUDDHABLESSYOU #BUDDHA #DESIGN #BUDDHABLESSESYOU #佛
教視覺 #視覺設計 #佛教視覺設計 #法語分享 #正念 #智慧禪 #無我相經 #Anattalakkha
asutta
https://i.imgur.com/Ld9q4mB.jpg

Links booklink

Contact Us: admin [ a t ] ucptt.com